Avalokiteshvara’s Dharani
NAMO RATNA TRAYĀYA/ NAMAH ARYA JÑĀNA SĀGARA VAIROCHANA BHYEHA RĀJĀYA/ TATHĀGATAYA/ ARHATE SAMYAKSAMBUDDHAYA/ NAMAH SARVA TATHĀGATA BHYEH ARHATE BHYEH SAMYAKSAMBUDDHE BHYEH NĀMA ĀRYA AVALOKITESHVARĀYA/ BODHISATTVAYA/ MAHĀSATTVAYA/ MAHĀKĀRUNIKĀYA/ TADYATHĀ/ OM DHARA DHARA/ DHIRI DHIRI/ DHURU DHURU/ ITTE BITTE CHALE CHALE/ PRACHALE PRACHALE/ KUSUME KUSUMA BARE ILI MILI/ CHITI JVALA MĀPANAYA SVĀHĀ
Translated by Erick Tsiknopoulos (Sherab Zangpo).
Comments